B 187-17 Dakṣiṇakālīpūjāvidhi
Manuscript culture infobox
Filmed in: B 187/17
Title: Dakṣiṇakālīpūjāvidhi
Dimensions: 26 x 13 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2626
Remarks:
Reel No. B 187/17
Inventory No. 15765
Title Dakṣiṇakālῑpūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 13.0 cm
Binding Hole(s)
Folios 28
Lines per Page 10
Foliation figures on the verso; in the lower right-hand margin under the word guruḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2626
Manuscript Features
Fol. 21v–22r is microfilmed twice.
Excerpts
«Beginning»
oṁ namaḥ śrīgaṇeśāya namaḥ ||
dakṣiṇakālikāyai namaḥ || ||
praṇamya dakṣiṇāpadāravindam ādarāt
karoti poʼpi pūjane prayogasaṃgrahaṃ budhaḥ || ||
tatra sādhakaḥ prātar utthāya śayyāyām eva baddhapadmāsanaḥ kulavṛkṣaṃ praṇamya svaśirasi śvetasahasradalakamalakarṇikāmadhye(!)varticandramaṃḍalāntargataṃ svaguruṃ dhyāyet || ||
śvetaṃ śvetavilepamālyavasanaṃ vāmena raktotpalaṃ
bibratyā priyatareṇa(!) tarasā śliṣṭaprasannānanaṃ |
hastābhyām abhayaṃ varaṃ ca dadhataṃ śaṃbhusvarūpaṃ paraṃ
hālālohitalocanotpalayugaṃ dhyāyec chirasthaṃ guruṃ || || (fol. 1v1–5)
«End»
ajñānajñānato vāpi yan mayā sukṛtaṃ kṛtaṃ ||
tatsarvaṃ kṛpayā devi kṣamasva tvaṃ dayānidhe ||
śrīman(!) mama iṣṭadevā(!) yathaśakti pūjitoʼsmi kṣamasva prasīda || ||
tato devīvisarjanam ||
gaccha 2 suraśreṣṭha ātmasaṃsāravāhana ||
yatra brahmālayo devi surā tiṣṭhati me hṛdi ||
oṁ phreṃ hṛdayāya namaḥ || ṣaḍaṃga(!) nyaset || ātmapuṣpāṃjali(!) || ||
i(!)śānakoṇe trikoṇāvṛttaṃ lekhya(!) devyā puṣpanaivedyaṃ gṛhītvā || aiṃ hrīṁ śrīṁ ucchiṣṭacāṇḍālinī mātaṃgi || || || (fol. 28r7–2)
«Colophon»
Microfilm Details
Reel No. B 187/17
Date of Filming 26-01-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 04-06-2013
Bibliography