B 187-17 Dakṣiṇakālīpūjāvidhi

Manuscript culture infobox

Filmed in: B 187/17
Title: Dakṣiṇakālīpūjāvidhi
Dimensions: 26 x 13 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2626
Remarks:


Reel No. B 187/17

Inventory No. 15765

Title Dakṣiṇakālῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 13.0 cm

Binding Hole(s)

Folios 28

Lines per Page 10

Foliation figures on the verso; in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2626

Manuscript Features

Fol. 21v–22r is microfilmed twice.

Excerpts

«Beginning»

oṁ namaḥ śrīgaṇeśāya namaḥ ||

dakṣiṇakālikāyai namaḥ || ||

praṇamya dakṣiṇāpadāravindam ādarāt

karoti poʼpi pūjane prayogasaṃgrahaṃ budhaḥ || ||

tatra sādhakaḥ prātar utthāya śayyāyām eva baddhapadmāsanaḥ kulavṛkṣaṃ praṇamya svaśirasi śvetasahasradalakamalakarṇikāmadhye(!)varticandramaṃḍalāntargataṃ svaguruṃ dhyāyet || ||

śvetaṃ śvetavilepamālyavasanaṃ vāmena raktotpalaṃ

bibratyā priyatareṇa(!) tarasā śliṣṭaprasannānanaṃ |

hastābhyām abhayaṃ varaṃ ca dadhataṃ śaṃbhusvarūpaṃ paraṃ

hālālohitalocanotpalayugaṃ dhyāyec chirasthaṃ guruṃ || || (fol. 1v1–5)


«End»

ajñānajñānato vāpi yan mayā sukṛtaṃ kṛtaṃ ||

tatsarvaṃ kṛpayā devi kṣamasva tvaṃ dayānidhe ||

śrīman(!) mama iṣṭadevā(!) yathaśakti pūjitoʼsmi kṣamasva prasīda || ||

tato devīvisarjanam ||

gaccha 2 suraśreṣṭha ātmasaṃsāravāhana ||

yatra brahmālayo devi surā tiṣṭhati me hṛdi ||

oṁ phreṃ hṛdayāya namaḥ || ṣaḍaṃga(!) nyaset || ātmapuṣpāṃjali(!) || ||

i(!)śānakoṇe trikoṇāvṛttaṃ lekhya(!) devyā puṣpanaivedyaṃ gṛhītvā || aiṃ hrīṁ śrīṁ ucchiṣṭacāṇḍālinī mātaṃgi || || || (fol. 28r7–2)


«Colophon»


Microfilm Details

Reel No. B 187/17

Date of Filming 26-01-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 04-06-2013

Bibliography